close

      ap_F23_20080514025619963.jpg   

 

         博伽梵歌】第九章  

 

       

 

奎師那是至尊首神和至高無上的崇拜對象,靈魂通過為祂做超然的奉愛服務(巴克緹 Bhakti)與祂永遠相連。恢復純粹的奉愛之心,將使人回到住在靈性王國中的奎師那身邊。

 

【第一節】

 

 Idam tu guhyatamam

 Pravaksyamy anasuyave

Jnanam vijnana-sahitam

Yaj jnatva moksyase subhat 

 

   

  

【第二節】

Raja-vidya raja-guhyam

Pavitram idam uttamam

Pratyaksavagamam dharmyam

Su-sukham kartum avyayam  

 

   

  

【第三節】 

Asraddadhanah purusa

  Dharmasyasya parantapa

Aprapya mam nivartante

  Mrtyu-samsara-vartmani 

  

   

 

【第四節】

 Maya tatam idam sarvam

   Jagad avyakta-murtina

Mat-sthani sarva-bhutani

   Na caham tesv avasthitah  

 

   

 

 【第五節】

 Na ca mat-sthni bhutani

  Pasya me yogam aisvaram

Bhuta-bhrn na ca bhuta-stho

  Mamatma bhuta-bhavanah  

 

   

 

 【第六節】 

Yathakasa-sthito nityam

  Vayuh sarvatra-go mahan

Tatha sarvani bhutani

  Mat-sthanity upadharaya 

 

 

 

 【第七節】

 Sarva-bhutani kaunteya

  Prakrtim yanti mamikam

Kalpa-ksaye punas tani

  Kalpadau visrjamy aham  

 

   

 

 【第八節】 

Prakrtim svam avastabhya

  Visrjami punah punah

Bhuta-gramam imam krtsnam

  Avasam prakrter vasat  

 

   

 

 【第九節】

 Na ca mam tani karmani

   Nibadhnanti dhananjaya

Udasina-vad asinam

   Asaktam tesu karmasu  

 

   

 

 【第十節】

 Mayadhyaksena prakrtih

   Suyate sa-caracaram

Hetunanena kaunteya

   Jagad viparivartate 

 

 

  

【第十ㄧ節】

 

Avajananti mam mudha

   Manusim tanum asritam

Param bhavam ajananto

   Mama bhuta-mahesvaram  

 

   

 

【第十二節】

 

Moghasa mogha-karmano

  Mogha-jnana vicetasah

Raksasim asurim caiva

  Prakrtim mohinim ‘sritah  

 

 

 

【第十三節】

 

Mahatmanas tu mam partha

  Daivim prakrtim asritah

Bhajanty ananya-manaso

  Jnatva bhutadim avyayam  

 

   

 

【第十四節】

 

Satatam kirtayanto mam

  Yatantas ca drdha-vratah

Namasyantas ca mam bhaktya

  Nitya-yukta upasate  

 

   

 

【第十五節】

 

Jnana-yajnena capy anye

  Yajanto mam upasate

Ekatvena prthaktvena

  Bahudha visvato-mukham  

 

   

 

【第十六節】

 

Aham kratur aham yajnah

  Svadhaham aham ausadham

Mantro aham aham evajyam

  Aham agnir aham hutam  

 

   

 

【第十七節】

 

Pitaham asya jagato

  Mata dhata pitamahah

Vedyam pavitram omkara

  Rk sama yajur eva ca  

 

   

 

【第十八節】

 

Gatir bharta prabhuh saksi

  Nivasah ‘saranam suhrt

Prabhavah pralayah sthanam

  Nidhanam bijam avyayam  

 

   

 

【第十九節】

 

Tapamy aham aham varsam

  Nigrhnamy utsrjami ca

Amrtam caiva mrtyus ca

  Sad asat caaham arjuna  

 

   

 

【第二十節】

 

Trai-vidya mam soma-pah puta-papa

Yajnair istva svar-gatim prarthayante

Te punyam asadya surendra-lokam

Asnanti divyan divi deva-bhogan 

 

   

 

 

【第二十ㄧ節】

 

Te tam bhuktva svarga-lokam visalam

Ksine punye martya-lokam visanti

Evam trayi-dharmam anuprapanna

Gatagatam kama-kama labhante 

 

 

 

 

【第二十二節】

 

Ananyas cintayanto mam

  Ye janah paryupasate

Tesam nityabhiyuktanam

  Yoga-ksemam vahamy aham 

 

   

 

 

【第二十三節】

 

Ye apy anya-devata-bhakta

  Yajante sraddhayanvitah

Te api mam eva kaunteya

  Yajanty avidhi-purvakkam  

 

   

 

 

【第二十四節】

 

Aham hi sarva-yajnanam

  Bhokta ca prabhur eva ca

Na tu mam abhijananti

  Tattvenatas cyavanti te 

 

   

 

 

【第二十五節】

 

Yanti deva-vrata devan

  Pitrn yanti pitr-vratah

Bhutani yanti bhutejya

  Yanti mad-yajino api mam 

 

   

 

 

【第二十六節】

 

Patram puspam phalam toyam

Yo me bhaktya prayacchati

Tad aham bhakty-upahrtam

Asnami prayatatmanah  

 

   

 

 

【第二十七節】

 

Yat karosi yad asnasi

  Yaj juhosi dadasi yat

Yat tapasyasi kaunteya

  Tat kurusva mad-arpanam 

 

   

 

 

【第二十八節】

 

Subhasubha-phalair evam

Moksyase karma-bandhanaih

Sannyasa-yoga-yuktatma

Vimukto mam upaisyasi  

 

 

 

 

【第二十九節】

 

Samo aham sarva-bhutesu

Na me dvesyo asti na priyah

Ye bhajanti tu mam bhaktya

Mayi te tesu capy aham 

 

   

 

 

【第三十節】

 

Api cet su-duracaro

  Bhajate mam ananya-bhak

Sadhur eva sa mantavyah

Samyag vyavasitah hi sah 

 

   

 

 

【第三十ㄧ節】

 

Ksipram bhavati dharmatma

Sasvat-santim nigacchati

Kaunteya pratijanihi

Na me bhaktah pranasyati  

 

   

 

 

【第三十二節】

 

Mam hi partha vyapasritya

  Ye api syuh papa-yonayah

Striyo vaisyas tatha sudras

  Te api yanti param gatim  

 

   

 

 

【第三十三節】

 

Kim punar brahmanah punya

  Bhakta rajarsayas tatha

Anityam asukham lokam

Imam prapya bhajasva mam 

 

   

 

 

【第三十四節】

 

Man-mana bhava mad-bhakto

Mad-yaji mam namaskuru

Mam evaisyasi yuktvaivam

Atmanam mat-parayanah 

 

   

 

 

arrow
arrow
    全站熱搜

    harekrishnatw 發表在 痞客邦 留言(0) 人氣()