【博伽梵歌】第九章
絕 密 的 知 識
主奎師那是至尊首神和至高無上的崇拜對象,靈魂通過為祂做超然的奉愛服務(巴克緹 Bhakti)與祂永遠相連。恢復純粹的奉愛之心,將使人回到住在靈性王國中的奎師那身邊。 【第一節】
Idam tu guhyatamam
Pravaksyamy anasuyave
Jnanam vijnana-sahitam
Yaj jnatva moksyase subhat
【第二節】
Raja-vidya raja-guhyam
Pavitram idam uttamam
Pratyaksavagamam dharmyam
Su-sukham kartum avyayam
【第三節】
Asraddadhanah purusa
Dharmasyasya parantapa
Aprapya mam nivartante
Mrtyu-samsara-vartmani
【第四節】
Maya tatam idam sarvam
Jagad avyakta-murtina
Mat-sthani sarva-bhutani
Na caham tesv avasthitah
【第五節】
Na ca mat-sthni bhutani
Pasya me yogam aisvaram
Bhuta-bhrn na ca bhuta-stho
Mamatma bhuta-bhavanah
【第六節】
Yathakasa-sthito nityam
Vayuh sarvatra-go mahan
Tatha sarvani bhutani
Mat-sthanity upadharaya
【第七節】
Sarva-bhutani kaunteya
Prakrtim yanti mamikam
Kalpa-ksaye punas tani
Kalpadau visrjamy aham
【第八節】
Prakrtim svam avastabhya
Visrjami punah punah
Bhuta-gramam imam krtsnam
Avasam prakrter vasat
【第九節】
Na ca mam tani karmani
Nibadhnanti dhananjaya
Udasina-vad asinam
Asaktam tesu karmasu
【第十節】
Mayadhyaksena prakrtih
Suyate sa-caracaram
Hetunanena kaunteya
Jagad viparivartate
【第十ㄧ節】
Avajananti mam mudha
Manusim tanum asritam
Param bhavam ajananto
Mama bhuta-mahesvaram
【第十二節】
Moghasa mogha-karmano
Mogha-jnana vicetasah
Raksasim asurim caiva
Prakrtim mohinim ‘sritah
【第十三節】
Mahatmanas tu mam partha
Daivim prakrtim asritah
Bhajanty ananya-manaso
Jnatva bhutadim avyayam
【第十四節】
Satatam kirtayanto mam
Yatantas ca drdha-vratah
Namasyantas ca mam bhaktya
Nitya-yukta upasate
【第十五節】
Jnana-yajnena capy anye
Yajanto mam upasate
Ekatvena prthaktvena
Bahudha visvato-mukham
【第十六節】
Aham kratur aham yajnah
Svadhaham aham ausadham
Mantro aham aham evajyam
Aham agnir aham hutam
【第十七節】
Pitaham asya jagato
Mata dhata pitamahah
Vedyam pavitram omkara
Rk sama yajur eva ca
【第十八節】
Gatir bharta prabhuh saksi
Nivasah ‘saranam suhrt
Prabhavah pralayah sthanam
Nidhanam bijam avyayam
【第十九節】
Tapamy aham aham varsam
Nigrhnamy utsrjami ca
Amrtam caiva mrtyus ca
Sad asat caaham arjuna
【第二十節】
Trai-vidya mam soma-pah puta-papa
Yajnair istva svar-gatim prarthayante
Te punyam asadya surendra-lokam
Asnanti divyan divi deva-bhogan
【第二十ㄧ節】
Te tam bhuktva svarga-lokam visalam
Ksine punye martya-lokam visanti
Evam trayi-dharmam anuprapanna
Gatagatam kama-kama labhante
【第二十二節】
Ananyas cintayanto mam
Ye janah paryupasate
Tesam nityabhiyuktanam
Yoga-ksemam vahamy aham
【第二十三節】
Ye apy anya-devata-bhakta
Yajante sraddhayanvitah
Te api mam eva kaunteya
Yajanty avidhi-purvakkam
【第二十四節】
Aham hi sarva-yajnanam
Bhokta ca prabhur eva ca
Na tu mam abhijananti
Tattvenatas cyavanti te
【第二十五節】
Yanti deva-vrata devan
Pitrn yanti pitr-vratah
Bhutani yanti bhutejya
Yanti mad-yajino api mam
【第二十六節】
Patram puspam phalam toyam
Yo me bhaktya prayacchati
Tad aham bhakty-upahrtam
Asnami prayatatmanah
【第二十七節】
Yat karosi yad asnasi
Yaj juhosi dadasi yat
Yat tapasyasi kaunteya
Tat kurusva mad-arpanam
【第二十八節】
Subhasubha-phalair evam
Moksyase karma-bandhanaih
Sannyasa-yoga-yuktatma
Vimukto mam upaisyasi
【第二十九節】
Samo aham sarva-bhutesu
Na me dvesyo asti na priyah
Ye bhajanti tu mam bhaktya
Mayi te tesu capy aham
【第三十節】
Api cet su-duracaro
Bhajate mam ananya-bhak
Sadhur eva sa mantavyah
Samyag vyavasitah hi sah
【第三十ㄧ節】
Ksipram bhavati dharmatma
Sasvat-santim nigacchati
Kaunteya pratijanihi
Na me bhaktah pranasyati
【第三十二節】
Mam hi partha vyapasritya
Ye api syuh papa-yonayah
Striyo vaisyas tatha sudras
Te api yanti param gatim
【第三十三節】
Kim punar brahmanah punya
Bhakta rajarsayas tatha
Anityam asukham lokam
Imam prapya bhajasva mam
【第三十四節】
Man-mana bhava mad-bhakto
Mad-yaji mam namaskuru
Mam evaisyasi yuktvaivam
Atmanam mat-parayanah